Pertama Sembah Puyung (Tanpa Bunga)
Om atma tatwatma suddha mam svaha
Kedua Dengan Bunga Putih/ Kuning diperuntukan kepada Sang Hyang Widhi Wasa/ Sang Hyang Raditya
Om Adityasya param jyoti, Rakta teja namostute sveta pangkaja mandyastha bhaskara ya nama stute
Om pranamya bhaskara devam, Sarva klesa vinasanam pranamya ditya sivartham, bhukti buktivaram pradam
Om rang ring sah parama siva dityaya nama namah svaha
Ketiga Dengan Bunga Persebahyangan kepada Hyang Widhi sebagai Ista Dewata
Om namo devaya adhistanaya sarva vyapi vai sivaya padmasana eka pratisthaya ardhanareswaryai namo namah Swaha
Om brahma visnu isvara deva jivatmanam trilokanam, sarva roga vinurssitam sarva roga vinasanam sarva vighna vinasanam vighna desa vinasanam
Keempat Sembahyang dengan Bunga Angkep (Sekar Angkep) kepada Ida Sanghyang Widhi Wasa Selaku pemberi Anugrah
Om anugraha manohara deva dattanugrahakam arcanam sarva pujanam namah sarvanugrahaka
Deva devi mahasiddhi yajnanga nirmalatmaka laksmi siddhisca dirghayuh nirwighna sukhavrddhisca
Kelima Sembah Puyung ( Tanpa Bunga) dipersembahkan kepada Ida Sang Hyang Widi Wasa Atas Rasa Syukur
Om dewa suksma parama acintya ya namah svaha Om Santih Santih Santih Om